A 40-6(1) Kulānanda
Manuscript culture infobox
Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:
Reel No. A 40-6
Inventory No. 36512
Title Kulānanda
Author Macchanda/ Matsyendra
Subject Śaktitantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29 x 4.5 cm
Binding Hole 1, centre-left
Folios 7
Lines per Folio 4-5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-1376
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhairavāyaḥ(!) ||
kailāsaśikhrāśinaṃ devadevaṃ jagadguraṃ(!)
[[pari]]pṛcchaty umā devī ekāntaṃ jñānam uttamaḥ |
bhedanām(!) utama(!)bhedaṃ yathādehavyavasthitaṃ |
katha〇yasva purābhedaṃ kulānaṃdeṣu cottamaḥ |
sthānātura(!)viśeṣeṇa vijñānaṃ kathayasva me |
sadyapratyayakārakaṃ | ja〇thādehavyavasthitaṃḥ<ref name="ftn1">These visarga like signs seems used instead of daṇḍa.</ref>
pāsastobhaś ca vedhanaś ca dhūnanaṃ kampanaṃ tathā ||
saścaveśaṃ(!) samaveśaṃ divyabhāṣāpravatta〇naṃḥ
dūrād vedhakramaṃ caiva mahāvyāptis thathaiva ca |
khecaraṃ samarasa(!) caiva balapalitanāsanaṃḥ
sarvvetās tu sureśvara kathayasva mama prabho ||
bhairava uvāca ||
śṛṇu devi pravakṣāmi(!) purabhedaṃ samutamaṃḥ
etata(!) kaulikaṃ jñānaṃ kulānaṃde cāṣṭottame ||
brahmasthāne yata(!)kamalaṃ catuḥṣaṣṭhidalānvitaṃḥ (fol. 1v1–2r1)
End
bhairava uvāca ||
śṛṇu devi pravakṣāmi(!) yat surer api durllabhaṃḥ
abhāvaṃ bhāvayed devi sarvabhāvavivarjitaṃḥ
citaṃ(!) tatra sthiraṃ kṛtvā khamadhyo viniyojayet ||
bhāvayet samarasaṃ devi prabhubhṛtyaṃ vicaṣavaḥ |
etadvijñānamātrena gīyate tatra madhyataḥ
dūrā śravanavijñānaṃ vedhastobham agrataḥ〇
āveśaṃ darśanaṃ dūrāta kaṃpasthobhaṃ tathaiva caḥ
parakā(!)praveśena saṃpravartteta joginaḥ |
tadabhyāsena suvrateḥ || (fol. 6v5–7r4)
Colophon
iti matsyendrapādāvatāritaṃ kulānanda samāptam iti || ❁ || || śubham astu sarvvajagataṃ || (fol. 7r4-5)
Microfilm Details
Reel No. A 40/6
Date of Filming 25-09-70
Exposures 8
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 10-08-2004
<references/>