A 40-6(1) Kulānanda

Template:NR

Manuscript culture infobox

Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:


Reel No. A 40-6

Inventory No. 36512

Title Kulānanda

Author Macchanda/ Matsyendra

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29 x 4.5 cm

Binding Hole 1, centre-left

Folios 7

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1376

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhairavāyaḥ(!) ||

kailāsaśikhrāśinaṃ devadevaṃ jagadguraṃ(!)

[[pari]]pṛcchaty umā devī ekāntaṃ jñānam uttamaḥ |

bhedanām(!) utama(!)bhedaṃ yathādehavyavasthitaṃ |

katha〇yasva purābhedaṃ kulānaṃdeṣu cottamaḥ |

sthānātura(!)viśeṣeṇa vijñānaṃ kathayasva me |

sadyapratyayakārakaṃ | ja〇thādehavyavasthitaṃḥ<ref name="ftn1">These visarga like signs seems used instead of daṇḍa.</ref>

pāsastobhaś ca vedhanaś ca dhūnanaṃ kampanaṃ tathā ||

saścaveśaṃ(!) samaveśaṃ divyabhāṣāpravatta〇naṃḥ

dūrād vedhakramaṃ caiva mahāvyāptis thathaiva ca |

khecaraṃ samarasa(!) caiva balapalitanāsanaṃḥ

sarvvetās tu sureśvara kathayasva mama prabho ||

bhairava uvāca ||

śṛṇu devi pravakṣāmi(!) purabhedaṃ samutamaṃḥ

etata(!) kaulikaṃ jñānaṃ kulānaṃde cāṣṭottame ||

brahmasthāne yata(!)kamalaṃ catuḥṣaṣṭhidalānvitaṃḥ (fol. 1v1–2r1)

End

bhairava uvāca ||

śṛṇu devi pravakṣāmi(!) yat surer api durllabhaṃḥ

abhāvaṃ bhāvayed devi sarvabhāvavivarjitaṃḥ

citaṃ(!) tatra sthiraṃ kṛtvā khamadhyo viniyojayet ||

bhāvayet samarasaṃ devi prabhubhṛtyaṃ vicaṣavaḥ |

etadvijñānamātrena gīyate tatra madhyataḥ

dūrā śravanavijñānaṃ vedhastobham agrataḥ〇

āveśaṃ darśanaṃ dūrāta kaṃpasthobhaṃ tathaiva caḥ

parakā(!)praveśena saṃpravartteta joginaḥ |

tadabhyāsena suvrateḥ || (fol. 6v5–7r4)

Colophon

iti matsyendrapādāvatāritaṃ kulānanda samāptam iti || ❁ ||    || śubham astu sarvvajagataṃ || (fol. 7r4-5)

Microfilm Details

Reel No. A 40/6

Date of Filming 25-09-70

Exposures 8

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-08-2004


<references/>